Original

नैवं तु शक्र कर्तव्यं पुनर्मान्याश्च ते द्विजाः ।मा गमः ससुतामात्योऽत्ययं ब्रह्मबलार्दितः ॥ २५ ॥

Segmented

न एवम् तु शक्र कर्तव्यम् पुनः मन्याः च ते द्विजाः मा गमः स सुत-अमात्यः ऽत्ययम् ब्रह्म-बल-अर्दितः

Analysis

Word Lemma Parse
pos=i
एवम् एवम् pos=i
तु तु pos=i
शक्र शक्र pos=n,g=m,c=8,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
पुनः पुनर् pos=i
मन्याः मन् pos=va,g=m,c=1,n=p,f=krtya
pos=i
ते त्वद् pos=n,g=,c=6,n=s
द्विजाः द्विज pos=n,g=m,c=1,n=p
मा मा pos=i
गमः गम् pos=v,p=2,n=s,l=lun_unaug
pos=i
सुत सुत pos=n,comp=y
अमात्यः अमात्य pos=n,g=m,c=1,n=s
ऽत्ययम् अत्यय pos=n,g=m,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
बल बल pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part