Original

स च घोरतपा धीमान्गुरुर्मे पापचेतसम् ।दृष्ट्वा त्वां निर्दहेदद्य क्रोधदीप्तेन चक्षुषा ॥ २४ ॥

Segmented

स च घोर-तपाः धीमान् गुरुः मे पाप-चेतसम् दृष्ट्वा त्वाम् निर्दहेद् अद्य क्रोध-दीप्तेन चक्षुषा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
घोर घोर pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
पाप पाप pos=a,comp=y
चेतसम् चेतस् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
त्वाम् त्वद् pos=n,g=,c=2,n=s
निर्दहेद् निर्दह् pos=v,p=3,n=s,l=vidhilin
अद्य अद्य pos=i
क्रोध क्रोध pos=n,comp=y
दीप्तेन दीप् pos=va,g=n,c=3,n=s,f=part
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s