Original

अजितेन्द्रिय पापात्मन्कामात्मक पुरंदर ।न चिरं पूजयिष्यन्ति देवास्त्वां मानुषास्तथा ॥ २० ॥

Segmented

अजित-इन्द्रियैः पाप-आत्मन् काम-आत्मकैः पुरंदर न चिरम् पूजयिष्यन्ति देवाः त्वा मानुषाः तथा

Analysis

Word Lemma Parse
अजित अजित pos=a,comp=y
इन्द्रियैः इन्द्रिय pos=n,g=m,c=8,n=s
पाप पाप pos=a,comp=y
आत्मन् आत्मन् pos=n,g=m,c=8,n=s
काम काम pos=n,comp=y
आत्मकैः आत्मक pos=a,g=m,c=8,n=s
पुरंदर पुरंदर pos=n,g=m,c=8,n=s
pos=i
चिरम् चिरम् pos=i
पूजयिष्यन्ति पूजय् pos=v,p=3,n=p,l=lrt
देवाः देव pos=n,g=m,c=1,n=p
त्वा त्वद् pos=n,g=,c=2,n=s
मानुषाः मानुष pos=n,g=m,c=1,n=p
तथा तथा pos=i