Original

विमुच्य गुरुपत्नीं तु विपुलः सुमहातपाः ।स्वं कलेवरमाविश्य शक्रं भीतमथाब्रवीत् ॥ १९ ॥

Segmented

विमुच्य गुरु-पत्नीम् तु विपुलः सु महा-तपाः स्वम् कलेवरम् आविश्य शक्रम् भीतम् अथ अब्रवीत्

Analysis

Word Lemma Parse
विमुच्य विमुच् pos=vi
गुरु गुरु pos=n,comp=y
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
तु तु pos=i
विपुलः विपुल pos=n,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
कलेवरम् कलेवर pos=n,g=n,c=2,n=s
आविश्य आविश् pos=vi
शक्रम् शक्र pos=n,g=m,c=2,n=s
भीतम् भी pos=va,g=m,c=2,n=s,f=part
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan