Original

भोः किमागमने कृत्यमिति तस्याश्च निःसृता ।वक्त्राच्छशाङ्कप्रतिमाद्वाणी संस्कारभूषिता ॥ १४ ॥

Segmented

भोः किम् आगमने कृत्यम् इति तस्याः च निःसृता वक्त्रात् शशाङ्क-प्रतिमा वाणी संस्कार-भूषिता

Analysis

Word Lemma Parse
भोः भोः pos=i
किम् pos=n,g=n,c=1,n=s
आगमने आगमन pos=n,g=n,c=7,n=s
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
इति इति pos=i
तस्याः तद् pos=n,g=f,c=6,n=s
pos=i
निःसृता निःसृ pos=va,g=f,c=1,n=s,f=part
वक्त्रात् वक्त्र pos=n,g=n,c=5,n=s
शशाङ्क शशाङ्क pos=n,comp=y
प्रतिमा प्रतिमा pos=n,g=n,c=5,n=s
वाणी वाणी pos=n,g=f,c=1,n=s
संस्कार संस्कार pos=n,comp=y
भूषिता भूषय् pos=va,g=f,c=1,n=s,f=part