Original

तां निर्विकारां दृष्ट्वा तु पुनरेव शचीपतिः ।उवाच व्रीडितो राजंस्तां योगबलमोहिताम् ॥ १२ ॥

Segmented

ताम् निर्विकाराम् दृष्ट्वा तु पुनः एव शचीपतिः उवाच व्रीडितो राजन् ताम् योग-बल-मोहिताम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
निर्विकाराम् निर्विकार pos=a,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
तु तु pos=i
पुनः पुनर् pos=i
एव एव pos=i
शचीपतिः शचीपति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
व्रीडितो व्रीड् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
ताम् तद् pos=n,g=f,c=2,n=s
योग योग pos=n,comp=y
बल बल pos=n,comp=y
मोहिताम् मोहय् pos=va,g=f,c=2,n=s,f=part