Original

आकारं गुरुपत्न्यास्तु विज्ञाय स भृगूद्वहः ।निजग्राह महातेजा योगेन बलवत्प्रभो ।बबन्ध योगबन्धैश्च तस्याः सर्वेन्द्रियाणि सः ॥ ११ ॥

Segmented

आकारम् गुरु-पत्न्याः तु विज्ञाय स भृगु-उद्वहः निजग्राह महा-तेजाः योगेन बलवत् प्रभो बबन्ध योग-बन्धैः च तस्याः सर्व-इन्द्रियाणि सः

Analysis

Word Lemma Parse
आकारम् आकार pos=n,g=m,c=2,n=s
गुरु गुरु pos=n,comp=y
पत्न्याः पत्नी pos=n,g=f,c=6,n=s
तु तु pos=i
विज्ञाय विज्ञा pos=vi
तद् pos=n,g=m,c=1,n=s
भृगु भृगु pos=n,comp=y
उद्वहः उद्वह pos=n,g=m,c=1,n=s
निजग्राह निग्रह् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
योगेन योग pos=n,g=m,c=3,n=s
बलवत् बलवत् pos=a,g=n,c=2,n=s
प्रभो प्रभु pos=a,g=m,c=8,n=s
बबन्ध बन्ध् pos=v,p=3,n=s,l=lit
योग योग pos=n,comp=y
बन्धैः बन्ध pos=n,g=m,c=3,n=p
pos=i
तस्याः तद् pos=n,g=f,c=6,n=s
सर्व सर्व pos=n,comp=y
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
सः तद् pos=n,g=m,c=1,n=s