Original

भीष्म उवाच ।ततः कदाचिद्देवेन्द्रो दिव्यरूपवपुर्धरः ।इदमन्तरमित्येवं ततोऽभ्यागादथाश्रमम् ॥ १ ॥

Segmented

भीष्म उवाच ततः कदाचिद् देवेन्द्रो दिव्य-रूप-वपुः-धरः इदम् अन्तरम् इति एवम् ततो ऽभ्यागाद् अथ आश्रमम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
कदाचिद् कदाचिद् pos=i
देवेन्द्रो देवेन्द्र pos=n,g=m,c=1,n=s
दिव्य दिव्य pos=a,comp=y
रूप रूप pos=n,comp=y
वपुः वपुस् pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
अन्तरम् अन्तर pos=n,g=n,c=1,n=s
इति इति pos=i
एवम् एवम् pos=i
ततो ततस् pos=i
ऽभ्यागाद् अभ्यागा pos=v,p=3,n=s,l=lun
अथ अथ pos=i
आश्रमम् आश्रम pos=n,g=m,c=2,n=s