Original

विहारावसथोद्यानकूपारामसभाप्रदाः ।वप्राणां चैव कर्तारस्ते नराः स्वर्गगामिनः ॥ ९७ ॥

Segmented

विहार-आवसथ-उद्यान-कूप-आराम-सभ-प्रदाः वप्राणाम् च एव कर्तारः ते नराः स्वर्ग-गामिनः

Analysis

Word Lemma Parse
विहार विहार pos=n,comp=y
आवसथ आवसथ pos=n,comp=y
उद्यान उद्यान pos=n,comp=y
कूप कूप pos=n,comp=y
आराम आराम pos=n,comp=y
सभ सभा pos=n,comp=y
प्रदाः प्रद pos=a,g=m,c=1,n=p
वप्राणाम् वप्र pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
कर्तारः कर्तृ pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p