Original

सुवर्णस्य च दातारो गवां च भरतर्षभ ।यानानां वाहनानां च ते नराः स्वर्गगामिनः ॥ ९५ ॥

Segmented

सुवर्णस्य च दातारो गवाम् च भरत-ऋषभ यानानाम् वाहनानाम् च ते नराः स्वर्ग-गामिनः

Analysis

Word Lemma Parse
सुवर्णस्य सुवर्ण pos=n,g=n,c=6,n=s
pos=i
दातारो दातृ pos=a,g=m,c=1,n=p
गवाम् गो pos=n,g=,c=6,n=p
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
यानानाम् यान pos=n,g=n,c=6,n=p
वाहनानाम् वाहन pos=n,g=n,c=6,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p