Original

सहस्रपरिवेष्टारस्तथैव च सहस्रदाः ।त्रातारश्च सहस्राणां पुरुषाः स्वर्गगामिनः ॥ ९४ ॥

Segmented

सहस्र-परिवेष्टारः तथा एव च सहस्र-दाः त्रातारः च सहस्राणाम् पुरुषाः स्वर्ग-गामिनः

Analysis

Word Lemma Parse
सहस्र सहस्र pos=n,comp=y
परिवेष्टारः परिवेष्टृ pos=a,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
सहस्र सहस्र pos=n,comp=y
दाः pos=a,g=m,c=1,n=p
त्रातारः त्रातृ pos=n,g=m,c=1,n=p
pos=i
सहस्राणाम् सहस्र pos=n,g=n,c=6,n=p
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p