Original

अपराद्धेषु सस्नेहा मृदवो मित्रवत्सलाः ।आराधनसुखाश्चापि ते नराः स्वर्गगामिनः ॥ ९३ ॥

Segmented

अपराद्धेषु स स्नेहाः मृदवो मित्र-वत्सलाः आराधन-सुखाः च अपि ते नराः स्वर्ग-गामिनः

Analysis

Word Lemma Parse
अपराद्धेषु अपराध् pos=va,g=m,c=7,n=p,f=part
pos=i
स्नेहाः स्नेह pos=n,g=m,c=1,n=p
मृदवो मृदु pos=a,g=m,c=1,n=p
मित्र मित्र pos=n,comp=y
वत्सलाः वत्सल pos=a,g=m,c=1,n=p
आराधन आराधन pos=n,comp=y
सुखाः सुख pos=a,g=m,c=1,n=p
pos=i
अपि अपि pos=i
ते तद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p