Original

आढ्याश्च बलवन्तश्च यौवनस्थाश्च भारत ।ये वै जितेन्द्रिया धीरास्ते नराः स्वर्गगामिनः ॥ ९२ ॥

Segmented

आढ्याः च बलवन्तः च यौवन-स्थाः च भारत ये वै जित-इन्द्रियाः धीराः ते नराः स्वर्ग-गामिनः

Analysis

Word Lemma Parse
आढ्याः आढ्य pos=a,g=m,c=1,n=p
pos=i
बलवन्तः बलवत् pos=a,g=m,c=1,n=p
pos=i
यौवन यौवन pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
वै वै pos=i
जित जि pos=va,comp=y,f=part
इन्द्रियाः इन्द्रिय pos=n,g=m,c=1,n=p
धीराः धीर pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p