Original

मातरं पितरं चैव शुश्रूषन्ति जितेन्द्रियाः ।भ्रातॄणां चैव सस्नेहास्ते नराः स्वर्गगामिनः ॥ ९१ ॥

Segmented

मातरम् पितरम् च एव शुश्रूषन्ति जित-इन्द्रियाः भ्रातॄणाम् च एव स स्नेहाः ते नराः स्वर्ग-गामिनः

Analysis

Word Lemma Parse
मातरम् मातृ pos=n,g=f,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
शुश्रूषन्ति शुश्रूष् pos=v,p=3,n=p,l=lat
जित जि pos=va,comp=y,f=part
इन्द्रियाः इन्द्रिय pos=n,g=m,c=1,n=p
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
pos=i
स्नेहाः स्नेह pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p