Original

सर्वहिंसानिवृत्ताश्च नराः सर्वसहाश्च ये ।सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः ॥ ९० ॥

Segmented

सर्व-हिंसा-निवृत्ताः च नराः सर्व-सहाः च ये सर्वस्य आश्रय-भूताः च ते नराः स्वर्ग-गामिनः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
हिंसा हिंसा pos=n,comp=y
निवृत्ताः निवृत् pos=va,g=m,c=1,n=p,f=part
pos=i
नराः नर pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
सहाः सह pos=a,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
सर्वस्य सर्व pos=n,g=m,c=6,n=s
आश्रय आश्रय pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
pos=i
ते तद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p