Original

वस्त्राभरणदातारो भक्षपानान्नदास्तथा ।कुटुम्बानां च दातारस्ते नराः स्वर्गगामिनः ॥ ८९ ॥

Segmented

वस्त्र-आभरण-दातारः भक्ष-पान-अन्न-दाः तथा कुटुम्बानाम् च दातारः ते नराः स्वर्ग-गामिनः

Analysis

Word Lemma Parse
वस्त्र वस्त्र pos=n,comp=y
आभरण आभरण pos=n,comp=y
दातारः दातृ pos=a,g=m,c=1,n=p
भक्ष भक्ष pos=n,comp=y
पान पान pos=n,comp=y
अन्न अन्न pos=n,comp=y
दाः pos=a,g=m,c=1,n=p
तथा तथा pos=i
कुटुम्बानाम् कुटुम्ब pos=n,g=n,c=6,n=p
pos=i
दातारः दातृ pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p