Original

आश्रमाणां च कर्तारः कुलानां चैव भारत ।देशानां नगराणां च ते नराः स्वर्गगामिनः ॥ ८८ ॥

Segmented

आश्रमाणाम् च कर्तारः कुलानाम् च एव भारत देशानाम् नगराणाम् च ते नराः स्वर्ग-गामिनः

Analysis

Word Lemma Parse
आश्रमाणाम् आश्रम pos=n,g=m,c=6,n=p
pos=i
कर्तारः कर्तृ pos=a,g=m,c=1,n=p
कुलानाम् कुल pos=n,g=n,c=6,n=p
pos=i
एव एव pos=i
भारत भारत pos=n,g=m,c=8,n=s
देशानाम् देश pos=n,g=m,c=6,n=p
नगराणाम् नगर pos=n,g=n,c=6,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p