Original

निवृत्ता मधुमांसेभ्यः परदारेभ्य एव च ।निवृत्ताश्चैव मद्येभ्यस्ते नराः स्वर्गगामिनः ॥ ८७ ॥

Segmented

निवृत्ता मधु-मांसेभ्यः पर-दारेभ्यः एव च निवृत्ताः च एव मद्येभ्यः ते नराः स्वर्ग-गामिनः

Analysis

Word Lemma Parse
निवृत्ता निवृत् pos=va,g=m,c=1,n=p,f=part
मधु मधु pos=n,comp=y
मांसेभ्यः मांस pos=n,g=n,c=5,n=p
पर पर pos=n,comp=y
दारेभ्यः दार pos=n,g=m,c=5,n=p
एव एव pos=i
pos=i
निवृत्ताः निवृत् pos=va,g=m,c=1,n=p,f=part
pos=i
एव एव pos=i
मद्येभ्यः मद्य pos=n,g=n,c=5,n=p
ते तद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p