Original

क्षमावन्तश्च धीराश्च धर्मकार्येषु चोत्थिताः ।मङ्गलाचारयुक्ताश्च ते नराः स्वर्गगामिनः ॥ ८६ ॥

Segmented

क्षमावत् च धीराः च धर्म-कार्येषु च उत्थिताः मङ्गलाचार-युक्ताः च ते नराः स्वर्ग-गामिनः

Analysis

Word Lemma Parse
क्षमावत् क्षमावत् pos=a,g=m,c=1,n=p
pos=i
धीराः धीर pos=a,g=m,c=1,n=p
pos=i
धर्म धर्म pos=n,comp=y
कार्येषु कार्य pos=n,g=n,c=7,n=p
pos=i
उत्थिताः उत्था pos=va,g=m,c=1,n=p,f=part
मङ्गलाचार मङ्गलाचार pos=n,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
pos=i
ते तद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p