Original

भयात्पापात्तथाबाधाद्दारिद्र्याद्व्याधिधर्षणात् ।यत्कृते प्रतिमुच्यन्ते ते नराः स्वर्गगामिनः ॥ ८५ ॥

Segmented

भयात् पापात् तथा आबाधात् दारिद्र्याद् व्याधि-धर्षणात् यद्-कृते प्रतिमुच्यन्ते ते नराः स्वर्ग-गामिनः

Analysis

Word Lemma Parse
भयात् भय pos=n,g=n,c=5,n=s
पापात् पाप pos=n,g=n,c=5,n=s
तथा तथा pos=i
आबाधात् आबाध pos=n,g=m,c=5,n=s
दारिद्र्याद् दारिद्र्य pos=n,g=n,c=5,n=s
व्याधि व्याधि pos=n,comp=y
धर्षणात् धर्षण pos=n,g=n,c=5,n=s
यद् यद् pos=n,comp=y
कृते कृते pos=i
प्रतिमुच्यन्ते प्रतिमुच् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p