Original

शुश्रूषाभिस्तपोभिश्च श्रुतमादाय भारत ।ये प्रतिग्रहनिःस्नेहास्ते नराः स्वर्गगामिनः ॥ ८४ ॥

Segmented

शुश्रूषाभिः तपोभिः च श्रुतम् आदाय भारत ये प्रतिग्रह-निःस्नेहाः ते नराः स्वर्ग-गामिनः

Analysis

Word Lemma Parse
शुश्रूषाभिः शुश्रूषा pos=n,g=f,c=3,n=p
तपोभिः तपस् pos=n,g=n,c=3,n=p
pos=i
श्रुतम् श्रुत pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
भारत भारत pos=n,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
प्रतिग्रह प्रतिग्रह pos=n,comp=y
निःस्नेहाः निःस्नेह pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p