Original

सर्वेष्वेव तु कार्येषु दैवपूर्वेषु भारत ।हन्ति पुत्रान्पशून्कृत्स्नान्ब्राह्मणातिक्रमः कृतः ॥ ८२ ॥

Segmented

सर्वेषु एव तु कार्येषु दैव-पूर्वेषु भारत हन्ति पुत्रान् पशून् कृत्स्नान् ब्राह्मण-अतिक्रमः कृतः

Analysis

Word Lemma Parse
सर्वेषु सर्व pos=n,g=n,c=7,n=p
एव एव pos=i
तु तु pos=i
कार्येषु कार्य pos=n,g=n,c=7,n=p
दैव दैव pos=n,comp=y
पूर्वेषु पूर्व pos=n,g=n,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
पशून् पशु pos=n,g=m,c=2,n=p
कृत्स्नान् कृत्स्न pos=a,g=m,c=2,n=p
ब्राह्मण ब्राह्मण pos=n,comp=y
अतिक्रमः अतिक्रम pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part