Original

परोच्छिष्टं च यद्भुक्तं परिभुक्तं च यद्भवेत् ।दैवे पित्र्ये च सततं तं भागं रक्षसां विदुः ॥ ८ ॥

Segmented

पर-उच्छिष्टम् च यद् भुक्तम् परिभुक्तम् च यद् भवेत् दैवे पित्र्ये च सततम् तम् भागम् रक्षसाम् विदुः

Analysis

Word Lemma Parse
पर पर pos=n,comp=y
उच्छिष्टम् उच्छिष् pos=va,g=n,c=1,n=s,f=part
pos=i
यद् यद् pos=n,g=n,c=1,n=s
भुक्तम् भुज् pos=va,g=n,c=1,n=s,f=part
परिभुक्तम् परिभुज् pos=va,g=n,c=1,n=s,f=part
pos=i
यद् यद् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
दैवे दैव pos=n,g=n,c=7,n=s
पित्र्ये पित्र्य pos=n,g=n,c=7,n=s
pos=i
सततम् सततम् pos=i
तम् तद् pos=n,g=m,c=2,n=s
भागम् भाग pos=n,g=m,c=2,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
विदुः विद् pos=v,p=3,n=p,l=lit