Original

क्षान्तान्दान्तांस्तथा प्राज्ञान्दीर्घकालं सहोषितान् ।त्यजन्ति कृतकृत्या ये ते वै निरयगामिनः ॥ ७९ ॥

Segmented

क्षान्तान् दान्तान् तथा प्राज्ञान् दीर्घ-कालम् सह उषितान् त्यजन्ति कृतकृत्या ये ते वै निरय-गामिनः

Analysis

Word Lemma Parse
क्षान्तान् क्षम् pos=va,g=m,c=2,n=p,f=part
दान्तान् दम् pos=va,g=m,c=2,n=p,f=part
तथा तथा pos=i
प्राज्ञान् प्राज्ञ pos=a,g=m,c=2,n=p
दीर्घ दीर्घ pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s
सह सह pos=i
उषितान् वस् pos=va,g=m,c=2,n=p,f=part
त्यजन्ति त्यज् pos=v,p=3,n=p,l=lat
कृतकृत्या कृतकृत्य pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
निरय निरय pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p