Original

अगोप्तारश्छलद्रव्या बलिषड्भागतत्पराः ।समर्थाश्चाप्यदातारस्ते वै निरयगामिनः ॥ ७८ ॥

Segmented

अगोप्तृ छल-द्रव्याः बलि-षड्भाग-तत्पराः समर्थाः च अपि अ दातारः ते वै निरय-गामिनः

Analysis

Word Lemma Parse
अगोप्तृ अगोप्तृ pos=a,g=m,c=1,n=p
छल छल pos=n,comp=y
द्रव्याः द्रव्य pos=n,g=m,c=1,n=p
बलि बलि pos=n,comp=y
षड्भाग षड्भाग pos=n,comp=y
तत्पराः तत्पर pos=a,g=m,c=1,n=p
समर्थाः समर्थ pos=a,g=m,c=1,n=p
pos=i
अपि अपि pos=i
pos=i
दातारः दातृ pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
निरय निरय pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p