Original

अप्राप्तदमकाश्चैव नासानां वेधकास्तथा ।बन्धकाश्च पशूनां ये ते वै निरयगामिनः ॥ ७७ ॥

Segmented

अ प्राप्त-दमकाः च एव नासानाम् वेधकाः तथा बन्धकाः च पशूनाम् ये ते वै निरय-गामिनः

Analysis

Word Lemma Parse
pos=i
प्राप्त प्राप् pos=va,comp=y,f=part
दमकाः दमक pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
नासानाम् नासा pos=n,g=f,c=6,n=p
वेधकाः वेधक pos=n,g=m,c=1,n=p
तथा तथा pos=i
बन्धकाः बन्धक pos=n,g=m,c=1,n=p
pos=i
पशूनाम् पशु pos=n,g=m,c=6,n=p
ये यद् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
निरय निरय pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p