Original

उपाध्यायांश्च भृत्यांश्च भक्तांश्च भरतर्षभ ।ये त्यजन्त्यसमर्थांस्तांस्ते वै निरयगामिनः ॥ ७६ ॥

Segmented

उपाध्यायान् च भृत्यान् च भक्तान् च भरत-ऋषभ ये त्यजन्ति असमर्थान् तान् ते वै निरय-गामिनः

Analysis

Word Lemma Parse
उपाध्यायान् उपाध्याय pos=n,g=m,c=2,n=p
pos=i
भृत्यान् भृत्य pos=n,g=m,c=2,n=p
pos=i
भक्तान् भक्त pos=n,g=m,c=2,n=p
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
त्यजन्ति त्यज् pos=v,p=3,n=p,l=lat
असमर्थान् असमर्थ pos=a,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
निरय निरय pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p