Original

शल्यैर्वा शङ्कुभिर्वापि श्वभ्रैर्वा भरतर्षभ ।ये मार्गमनुरुन्धन्ति ते वै निरयगामिनः ॥ ७५ ॥

Segmented

शल्यैः वा शङ्कुभिः वा अपि श्वभ्रैः वा भरत-ऋषभ ये मार्गम् अनुरुन्धन्ति ते वै निरय-गामिनः

Analysis

Word Lemma Parse
शल्यैः शल्य pos=n,g=m,c=3,n=p
वा वा pos=i
शङ्कुभिः शङ्कु pos=n,g=m,c=3,n=p
वा वा pos=i
अपि अपि pos=i
श्वभ्रैः श्वभ्र pos=n,g=n,c=3,n=p
वा वा pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
मार्गम् मार्ग pos=n,g=m,c=2,n=s
अनुरुन्धन्ति अनुरुध् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
निरय निरय pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p