Original

शस्त्रविक्रयकाश्चैव कर्तारश्च युधिष्ठिर ।शल्यानां धनुषां चैव ते वै निरयगामिनः ॥ ७४ ॥

Segmented

शस्त्र-विक्रयकाः च एव कर्तारः च युधिष्ठिर शल्यानाम् धनुषाम् च एव ते वै निरय-गामिनः

Analysis

Word Lemma Parse
शस्त्र शस्त्र pos=n,comp=y
विक्रयकाः विक्रयक pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
कर्तारः कर्तृ pos=n,g=m,c=1,n=p
pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
शल्यानाम् शल्य pos=n,g=n,c=6,n=p
धनुषाम् धनुस् pos=n,g=n,c=6,n=p
pos=i
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
निरय निरय pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p