Original

केशविक्रयिका राजन्विषविक्रयिकाश्च ये ।क्षीरविक्रयिकाश्चैव ते वै निरयगामिनः ॥ ७२ ॥

Segmented

केश-विक्रयिकाः राजन् विष-विक्रयिकाः च ये क्षीर-विक्रयिकाः च एव ते वै निरय-गामिनः

Analysis

Word Lemma Parse
केश केश pos=n,comp=y
विक्रयिकाः विक्रयिक pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
विष विष pos=n,comp=y
विक्रयिकाः विक्रयिक pos=a,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
क्षीर क्षीर pos=n,comp=y
विक्रयिकाः विक्रयिक pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
निरय निरय pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p