Original

चातुराश्रम्यबाह्याश्च श्रुतिबाह्याश्च ये नराः ।विकर्मभिश्च जीवन्ति ते वै निरयगामिनः ॥ ७१ ॥

Segmented

चातुराश्रम्य-बाह्याः च श्रुति-बाह्याः च ये नराः विकर्मन् च जीवन्ति ते वै निरय-गामिनः

Analysis

Word Lemma Parse
चातुराश्रम्य चातुराश्रम्य pos=n,comp=y
बाह्याः बाह्य pos=a,g=m,c=1,n=p
pos=i
श्रुति श्रुति pos=n,comp=y
बाह्याः बाह्य pos=a,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
विकर्मन् विकर्मन् pos=n,g=n,c=3,n=p
pos=i
जीवन्ति जीव् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
निरय निरय pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p