Original

पर्यश्नन्ति च ये दारानग्निभृत्यातिथींस्तथा ।उत्सन्नपितृदेवेज्यास्ते वै निरयगामिनः ॥ ६९ ॥

Segmented

पर्यश्नन्ति च ये दारान् अग्नि-भृत्य-अतिथीन् तथा उत्सन्न-पितृ-देव-इज्याः ते वै निरय-गामिनः

Analysis

Word Lemma Parse
पर्यश्नन्ति पर्यश् pos=v,p=3,n=p,l=lat
pos=i
ये यद् pos=n,g=m,c=1,n=p
दारान् दार pos=n,g=m,c=2,n=p
अग्नि अग्नि pos=n,comp=y
भृत्य भृत्य pos=n,comp=y
अतिथीन् अतिथि pos=n,g=m,c=2,n=p
तथा तथा pos=i
उत्सन्न उत्सद् pos=va,comp=y,f=part
पितृ पितृ pos=n,comp=y
देव देव pos=n,comp=y
इज्याः इज्या pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
निरय निरय pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p