Original

कृताशं कृतनिर्वेशं कृतभक्तं कृतश्रमम् ।भेदैर्ये व्यपकर्षन्ति ते वै निरयगामिनः ॥ ६८ ॥

Segmented

कृत-आशम् कृत-निर्वेशम् कृत-भक्तम् कृत-श्रमम् भेदैः ये व्यपकर्षन्ति ते वै निरय-गामिनः

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
आशम् आशा pos=n,g=m,c=2,n=s
कृत कृ pos=va,comp=y,f=part
निर्वेशम् निर्वेश pos=n,g=m,c=2,n=s
कृत कृ pos=va,comp=y,f=part
भक्तम् भक्त pos=n,g=m,c=2,n=s
कृत कृ pos=va,comp=y,f=part
श्रमम् श्रम pos=n,g=m,c=2,n=s
भेदैः भेद pos=n,g=m,c=3,n=p
ये यद् pos=n,g=m,c=1,n=p
व्यपकर्षन्ति व्यपकृष् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
निरय निरय pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p