Original

पाषण्डा दूषकाश्चैव समयानां च दूषकाः ।ये प्रत्यवसिताश्चैव ते वै निरयगामिनः ॥ ६७ ॥

Segmented

पाषण्डा दूषकाः च एव समयानाम् च दूषकाः ये प्रत्यवसिताः च एव ते वै निरय-गामिनः

Analysis

Word Lemma Parse
पाषण्डा पाषण्ड pos=n,g=m,c=1,n=p
दूषकाः दूषक pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
समयानाम् समय pos=n,g=m,c=6,n=p
pos=i
दूषकाः दूषक pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
प्रत्यवसिताः प्रत्यवसित pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
निरय निरय pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p