Original

सूचकाः संधिभेत्तारः परवृत्त्युपजीवकाः ।अकृतज्ञाश्च मित्राणां ते वै निरयगामिनः ॥ ६६ ॥

Segmented

सूचकाः संधि-भेत्तृ पर-वृत्ति-उपजीवकाः अ कृतज्ञाः च मित्राणाम् ते वै निरय-गामिनः

Analysis

Word Lemma Parse
सूचकाः सूचक pos=a,g=m,c=1,n=p
संधि संधि pos=n,comp=y
भेत्तृ भेत्तृ pos=a,g=m,c=1,n=p
पर पर pos=n,comp=y
वृत्ति वृत्ति pos=n,comp=y
उपजीवकाः उपजीवक pos=a,g=m,c=1,n=p
pos=i
कृतज्ञाः कृतज्ञ pos=a,g=m,c=1,n=p
pos=i
मित्राणाम् मित्र pos=n,g=m,c=6,n=p
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
निरय निरय pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p