Original

अनाथां प्रमदां बालां वृद्धां भीतां तपस्विनीम् ।वञ्चयन्ति नरा ये च ते वै निरयगामिनः ॥ ६४ ॥

Segmented

अनाथाम् प्रमदाम् बालाम् वृद्धाम् भीताम् तपस्विनीम् वञ्चयन्ति नरा ये च ते वै निरय-गामिनः

Analysis

Word Lemma Parse
अनाथाम् अनाथ pos=a,g=f,c=2,n=s
प्रमदाम् प्रमदा pos=n,g=f,c=2,n=s
बालाम् बाल pos=a,g=f,c=2,n=s
वृद्धाम् वृद्ध pos=a,g=f,c=2,n=s
भीताम् भी pos=va,g=f,c=2,n=s,f=part
तपस्विनीम् तपस्विनी pos=n,g=f,c=2,n=s
वञ्चयन्ति वञ्चय् pos=v,p=3,n=p,l=lat
नरा नर pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
निरय निरय pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p