Original

ये परस्वापहर्तारः परस्वानां च नाशकाः ।सूचकाश्च परेषां ये ते वै निरयगामिनः ॥ ६२ ॥

Segmented

ये पर-स्व-अपहर्तृ पर-स्वानाम् च नाशकाः सूचकाः च परेषाम् ये ते वै निरय-गामिनः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
पर पर pos=n,comp=y
स्व स्व pos=a,comp=y
अपहर्तृ अपहर्तृ pos=n,g=m,c=1,n=p
पर पर pos=n,comp=y
स्वानाम् स्व pos=n,g=n,c=6,n=p
pos=i
नाशकाः नाशक pos=a,g=m,c=1,n=p
सूचकाः सूचक pos=a,g=m,c=1,n=p
pos=i
परेषाम् पर pos=n,g=m,c=6,n=p
ये यद् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
निरय निरय pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p