Original

गुर्वर्थं वाभयार्थं वा वर्जयित्वा युधिष्ठिर ।येऽनृतं कथयन्ति स्म ते वै निरयगामिनः ॥ ६० ॥

Segmented

गुरु-अर्थम् वा अभय-अर्थम् वा वर्जयित्वा युधिष्ठिर ये ऽनृतम् कथयन्ति स्म ते वै निरय-गामिनः

Analysis

Word Lemma Parse
गुरु गुरु pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वा वा pos=i
अभय अभय pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वा वा pos=i
वर्जयित्वा वर्जय् pos=vi
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
ऽनृतम् अनृत pos=n,g=n,c=2,n=s
कथयन्ति कथय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
निरय निरय pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p