Original

केशकीटावपतितं क्षुतं श्वभिरवेक्षितम् ।रुदितं चावधूतं च तं भागं रक्षसां विदुः ॥ ६ ॥

Segmented

केश-कीट-अवपतितम् क्षुतम् श्वभिः अवेक्षितम् रुदितम् च अवधूतम् च तम् भागम् रक्षसाम् विदुः

Analysis

Word Lemma Parse
केश केश pos=n,comp=y
कीट कीट pos=n,comp=y
अवपतितम् अवपत् pos=va,g=n,c=1,n=s,f=part
क्षुतम् क्षु pos=va,g=n,c=1,n=s,f=part
श्वभिः श्वन् pos=n,g=m,c=3,n=p
अवेक्षितम् अवेक्ष् pos=va,g=n,c=1,n=s,f=part
रुदितम् रुद् pos=va,g=n,c=1,n=s,f=part
pos=i
अवधूतम् अवधू pos=va,g=n,c=1,n=s,f=part
pos=i
तम् तद् pos=n,g=m,c=2,n=s
भागम् भाग pos=n,g=m,c=2,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
विदुः विद् pos=v,p=3,n=p,l=lit