Original

महाफलविधिर्दाने श्रुतस्ते भरतर्षभ ।निरयं येन गच्छन्ति स्वर्गं चैव हि तच्छृणु ॥ ५९ ॥

Segmented

महा-फल-विधिः दाने श्रुतः ते भरत-ऋषभ निरयम् येन गच्छन्ति स्वर्गम् च एव हि तत् शृणु

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
फल फल pos=n,comp=y
विधिः विधि pos=n,g=m,c=1,n=s
दाने दान pos=n,g=n,c=7,n=s
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
निरयम् निरय pos=n,g=m,c=2,n=s
येन यद् pos=n,g=n,c=3,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
हि हि pos=i
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot