Original

तपस्विनस्तपोनिष्ठास्तेषां भैक्षचराश्च ये ।अर्थिनः किंचिदिच्छन्ति तेषु दत्तं महाफलम् ॥ ५८ ॥

Segmented

तपस्विनः तपः-निष्ठाः तेषाम् भैक्ष-चराः च ये अर्थिनः किंचिद् इच्छन्ति तेषु दत्तम् महा-फलम्

Analysis

Word Lemma Parse
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p
तपः तपस् pos=n,comp=y
निष्ठाः निष्ठा pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
भैक्ष भैक्ष pos=n,comp=y
चराः चर pos=a,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
अर्थिनः अर्थिन् pos=a,g=m,c=1,n=p
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
तेषु तद् pos=n,g=m,c=7,n=p
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
फलम् फल pos=n,g=n,c=1,n=s