Original

कृतसर्वस्वहरणा निर्दोषाः प्रभविष्णुभिः ।स्पृहयन्ति च भुक्तान्नं तेषु दत्तं महाफलम् ॥ ५७ ॥

Segmented

कृत-सर्व-स्व-हरणाः निर्दोषाः प्रभविष्णुभिः स्पृहयन्ति च भुक्त-अन्नम् तेषु दत्तम् महा-फलम्

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
स्व स्व pos=n,comp=y
हरणाः हरण pos=n,g=m,c=1,n=p
निर्दोषाः निर्दोष pos=a,g=m,c=1,n=p
प्रभविष्णुभिः प्रभविष्णु pos=a,g=m,c=3,n=p
स्पृहयन्ति स्पृहय् pos=v,p=3,n=p,l=lat
pos=i
भुक्त भुज् pos=va,comp=y,f=part
अन्नम् अन्न pos=n,g=n,c=2,n=s
तेषु तद् pos=n,g=m,c=7,n=p
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
फलम् फल pos=n,g=n,c=1,n=s