Original

व्रतिनो नियमस्थाश्च ये विप्राः श्रुतसंमताः ।तत्समाप्त्यर्थमिच्छन्ति तेषु दत्तं महाफलम् ॥ ५५ ॥

Segmented

व्रतिनो नियम-स्थाः च ये विप्राः श्रुत-संमताः तद्-समाप्ति-अर्थम् इच्छन्ति तेषु दत्तम् महा-फलम्

Analysis

Word Lemma Parse
व्रतिनो व्रतिन् pos=a,g=m,c=1,n=p
नियम नियम pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
विप्राः विप्र pos=n,g=m,c=1,n=p
श्रुत श्रुत pos=n,comp=y
संमताः सम्मन् pos=va,g=m,c=1,n=p,f=part
तद् तद् pos=n,comp=y
समाप्ति समाप्ति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
तेषु तद् pos=n,g=m,c=7,n=p
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
फलम् फल pos=n,g=n,c=1,n=s