Original

हृतस्वा हृतदाराश्च ये विप्रा देशसंप्लवे ।अर्थार्थमभिगच्छन्ति तेभ्यो दत्तं महाफलम् ॥ ५४ ॥

Segmented

हृत-स्वाः हृत-दाराः च ये विप्रा देश-सम्प्लवे अर्थ-अर्थम् अभिगच्छन्ति तेभ्यो दत्तम् महा-फलम्

Analysis

Word Lemma Parse
हृत हृ pos=va,comp=y,f=part
स्वाः स्व pos=n,g=m,c=1,n=p
हृत हृ pos=va,comp=y,f=part
दाराः दार pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
विप्रा विप्र pos=n,g=m,c=1,n=p
देश देश pos=n,comp=y
सम्प्लवे सम्प्लव pos=n,g=m,c=7,n=s
अर्थ अर्थ pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अभिगच्छन्ति अभिगम् pos=v,p=3,n=p,l=lat
तेभ्यो तद् pos=n,g=m,c=4,n=p
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
फलम् फल pos=n,g=n,c=1,n=s