Original

अकल्ककस्य विप्रस्य भैक्षोत्करकृतात्मनः ।बटवो यस्य भिक्षन्ति तेभ्यो दत्तं महाफलम् ॥ ५३ ॥

Segmented

अ कल्ककस्य विप्रस्य भैक्ष-उत्कर-कृतात्मनः बटवो यस्य भिक्षन्ति तेभ्यो दत्तम् महा-फलम्

Analysis

Word Lemma Parse
pos=i
कल्ककस्य कल्कक pos=n,g=m,c=6,n=s
विप्रस्य विप्र pos=n,g=m,c=6,n=s
भैक्ष भैक्ष pos=n,comp=y
उत्कर उत्कर pos=n,comp=y
कृतात्मनः कृतात्मन् pos=a,g=m,c=6,n=s
बटवो बटु pos=n,g=m,c=1,n=p
यस्य यद् pos=n,g=m,c=6,n=s
भिक्षन्ति भिक्ष् pos=v,p=3,n=p,l=lat
तेभ्यो तद् pos=n,g=m,c=4,n=p
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
फलम् फल pos=n,g=n,c=1,n=s