Original

चारित्रनियता राजन्ये कृशाः कृशवृत्तयः ।अर्थिनश्चोपगच्छन्ति तेषु दत्तं महाफलम् ॥ ५० ॥

Segmented

चारित्र-नियताः राजन् ये कृशाः कृश-वृत्तयः अर्थिनः च उपगच्छन्ति तेषु दत्तम् महा-फलम्

Analysis

Word Lemma Parse
चारित्र चारित्र pos=n,comp=y
नियताः नियम् pos=va,g=m,c=1,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
कृशाः कृश pos=a,g=m,c=1,n=p
कृश कृश pos=a,comp=y
वृत्तयः वृत्ति pos=n,g=m,c=1,n=p
अर्थिनः अर्थिन् pos=a,g=m,c=1,n=p
pos=i
उपगच्छन्ति उपगम् pos=v,p=3,n=p,l=lat
तेषु तद् pos=n,g=m,c=7,n=p
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
फलम् फल pos=n,g=n,c=1,n=s