Original

अवघुष्टं च यद्भुक्तमव्रतेन च भारत ।परामृष्टं शुना चैव तं भागं रक्षसां विदुः ॥ ५ ॥

Segmented

अवघुष्टम् च यद् भुक्तम् अव्रतेन च भारत परामृष्टम् शुना च एव तम् भागम् रक्षसाम् विदुः

Analysis

Word Lemma Parse
अवघुष्टम् अवघुष् pos=va,g=n,c=1,n=s,f=part
pos=i
यद् यद् pos=n,g=n,c=1,n=s
भुक्तम् भुज् pos=va,g=n,c=1,n=s,f=part
अव्रतेन अव्रत pos=a,g=m,c=3,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
परामृष्टम् परामृज् pos=va,g=n,c=1,n=s,f=part
शुना श्वन् pos=n,g=,c=3,n=s
pos=i
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
भागम् भाग pos=n,g=m,c=2,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
विदुः विद् pos=v,p=3,n=p,l=lit