Original

भीष्म उवाच ।येषां दाराः प्रतीक्षन्ते सुवृष्टिमिव कर्षकाः ।उच्छेषपरिशेषं हि तान्भोजय युधिष्ठिर ॥ ४९ ॥

Segmented

भीष्म उवाच येषाम् दाराः प्रतीक्षन्ते सु वृष्टिम् इव कर्षकाः उच्छेष-परिशेषम् हि तान् भोजय युधिष्ठिर

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
येषाम् यद् pos=n,g=m,c=6,n=p
दाराः दार pos=n,g=m,c=1,n=p
प्रतीक्षन्ते प्रतीक्ष् pos=v,p=3,n=p,l=lat
सु सु pos=i
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
इव इव pos=i
कर्षकाः कर्षक pos=n,g=m,c=1,n=p
उच्छेष उच्छेष pos=a,comp=y
परिशेषम् परिशेष pos=a,g=n,c=2,n=s
हि हि pos=i
तान् तद् pos=n,g=m,c=2,n=p
भोजय भोजय् pos=v,p=2,n=s,l=lot
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s