Original

अवेदव्रतचारित्रास्त्रिभिर्वर्णैर्युधिष्ठिर ।मन्त्रवत्परिविष्यन्ते तेष्वधर्मो गवानृतम् ॥ ४७ ॥

Segmented

अ वेद-व्रत-चारित्राः त्रिभिः वर्णैः युधिष्ठिर मन्त्रवत् परिविष्यन्ते तेषु अधर्मः गवानृतम्

Analysis

Word Lemma Parse
pos=i
वेद वेद pos=n,comp=y
व्रत व्रत pos=n,comp=y
चारित्राः चारित्र pos=n,g=m,c=1,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
वर्णैः वर्ण pos=n,g=m,c=3,n=p
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
मन्त्रवत् मन्त्रवत् pos=i
परिविष्यन्ते परिविष् pos=v,p=3,n=p,l=lat
तेषु तद् pos=n,g=m,c=7,n=p
अधर्मः अधर्म pos=n,g=m,c=1,n=s
गवानृतम् गवानृत pos=n,g=n,c=1,n=s