Original

आशौचो ब्राह्मणो राजन्योऽश्नीयाद्ब्राह्मणादिषु ।ज्ञानपूर्वमथो लोभात्तस्याधर्मो गवानृतम् ॥ ४५ ॥

Segmented

आ शौचः ब्राह्मणो राजन् यो ऽश्नीयाद् ब्राह्मण-आदिषु ज्ञान-पूर्वम् अथो लोभात् तस्य अधर्मः गवानृतम्

Analysis

Word Lemma Parse
pos=i
शौचः शौच pos=n,g=m,c=1,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽश्नीयाद् अश् pos=v,p=3,n=s,l=vidhilin
ब्राह्मण ब्राह्मण pos=n,comp=y
आदिषु आदि pos=n,g=m,c=7,n=p
ज्ञान ज्ञान pos=n,comp=y
पूर्वम् पूर्वम् pos=i
अथो अथो pos=i
लोभात् लोभ pos=n,g=m,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अधर्मः अधर्म pos=n,g=m,c=1,n=s
गवानृतम् गवानृत pos=n,g=n,c=1,n=s